Here is a collection of 38 phrases of natural expression in संस्कृतम् used by कालिदास in his famous drama अभिज्ञानशाकुन्तलम् ।

I was surprised to observe the similarity of expressions used even in today's parlance.

Add these to your Sanskrit vocabulary and speak Kālidāsa.
1) Phrase = हला प्रियंवदे​
Rough translation = हे प्रियंवदा​

Example usage =

अनसूया- हला प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा​
शकुन्तला ऽनुरूपभर्तृगामिनी संवृत्तेति विर्वृतं मे हृदयं, तथाप्येतावत्​
चिन्तनीयम् ।
2) यथाहं पश्यामि​
जैसे मैं समझती हूँ​
As I understand​
As I see​

अनसूया- यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
3) अयमहं भोः​
यह मैं (आया) हूँ ​
Hey, this is me​
I have come​

प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)​
(नेपथ्ये) अयमहं भोः ।​
अनसूया- (कर्णं दत्वा) अतिथीनामिव निवेदितम् ।
4) अनसूये त्वरस्व त्वरस्व​
अनसूया शीघ्रता करो​
Hey do it quickly​

(नेपथ्ये) गौतमि, आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।​
प्रियंवदा- (कर्णंदत्वा) अनसूये त्वरस्व । एते खलु हस्तिनापुरगामिनः​
ऋषयः शब्दाय्यन्ते ।
5) जाने वां नैपुण्यम्​
तुम्हारी निपुणता को मैं जानती हूँ​

सख्यौ- अये, अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेन अङ्गेषु ते​
आभरणविनियोगं कुर्वः ।​
शकुन्तला- जाने वां नैपुण्यं। (उभे नाट्येनालंकुरुतः)
6) आचारं तावत्प्रतिपद्यस्व
आचार निभाओ

गौतमी – जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव​
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
7) तात वन्दे​
पिताजी प्रणाम करती हूँ​

गौतमी – जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव​
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।​
शकुन्तला- (सव्रीडम्) तात, वन्दे ।
8) इत इतो भवती​
आप इधर से इधर से आइये​

काश्यपः – भगिन्यास्ते मार्गमादेशय ।​
शार्ड्गरवः – इत इतो भवती । (सर्वे परिक्रामन्ति)​
काश्यपः- भो भोः । सन्निहितास्तपोवनतरवः !
9) इतः पन्थानं प्रतिपद्यस्व​
इधर से मार्ग पर आ जाओ​

काश्यपः - इतः पन्थानं प्रतिपद्यस्व ।​
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
10) अयं जनः कस्य हस्ते समर्पितः​
यह जन किसके हाथों में सौंपा जा रहा है​

इतः पन्थानं प्रतिपद्यस्व ।​
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।​
सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?
11) अलं रुदित्वा​
रोओ मत ​
Enough of crying​

सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?​
काश्यपः- अनसूये, अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या​
शकुन्तला ! (सर्वे परिष्क्रामन्ति)
12) तत्रभवतः​
उनके​

काश्यपः- तेन हीमां क्षीरवृक्षाच्छायामाश्रयामः ।​
(सर्वे परिष्क्रम्य स्थिताः)​
काश्यपः- (आत्मगतम्) किं नु खलु तत्र भवतो दुष्यन्तस्य युक्तरुपमस्माभिः​
सन्देष्टव्यम् ? (इति चिन्तयति)
13) मैवं मन्त्रयस्व​
ऐसा मत कहो​

शकुन्तला- (जनान्तिकं) हला, पश्य ।नलिनीपत्रान्तरितम् अपि​
सहचरमपश्यन्त्यातुरा चक्रवाक्यारटति दुष्करमहं करोमीति ।​
अनसूया- सखि, मैवं मन्त्रयस्व ।
14) आज्ञापयतु भवान्​
आप आज्ञा दें । ​

काश्यपः- शार्ङ्गरव, इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य​
वक्तव्यः ।​
शार्ङ्गरवः- आज्ञापयतु भवान् ।
15) गृहीतः सन्देशः​
सन्देश ग्रहण कर लिया गया है ।​

शार्ङ्गरवः – गृहीतः सन्देशः ।
16) वत्से त्वमिदानीमनुशासनीया असि​
बेटी अब तुम्हें कुछ शिक्षा देनी है । ​

काश्यपः- वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा​
वयम् ।​
शार्ङ्गरवः – न खलु धीमतां कश्चिदविषयो नाम !
17) कथं वा गौतमी मन्यते​
अथवा गौतमी क्या सोचती है ?​
गौतमी का क्या मत है ?​

कथं वा गौतमी मन्यते ?​
गौतमी – एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।​
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।
18) वत्से परिष्वजस्व​
बेटी गले मिलो​

गौतमी – एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।​
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।​
शकुन्तला- तात, इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते ?
19) वत्से किमेवं कातरा असि​
बेटी क्यों इस प्रकार व्याकुल हो रही हो​

शकुन्तला- (पितरमश्लिष्य ) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा​
मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ? ।​
काश्यपः- वत्से, ! किमेवं कातरासि ?
20) आकम्पिता अस्मि​
मैं घबरा गयी हूँ​
मैं काम्प गयी हूँ​

सख्यौ - (तथा कृत्वा) सखि, ! यदि नाम स राजा प्रत्यभिज्ञानमन्थरो​
भवेत् ततः तस्मै इदमम् आत्मनामधेयाङ्कितम् अङ्गुलीयकं दर्शय ।​
शकुन्तला – अनेन सन्देहेन वाम् आकम्पितास्मि !
21) मा भैषीः । अतिस्नेहः पापशङ्की । ​
डरो मत । ​ अत्यधिक प्रेम पाप की शङ्का करने वाला होता है । ​
अर्थात् अत्यधिक स्नेह के कारण अनिष्ट की शङ्का होती है । ​

सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !​
शार्ङ्गरवः – युगान्तरमारुढः सविता । त्वरतामत्रभवती ।
22) त्वरताम् अत्रभवती​
आदरणीया आप शीघ्रता करें​

सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !​
शार्ङ्गरवः – युगान्तरमारुढः सविता । त्वरतामत्रभवती ।​
शकुन्तला – (आश्रमाभिमुखी स्थित्वा ) तात, कदा नु भूयः तपोवनं प्रेक्षिष्ये ?
23) अवैमि ते तस्यां सोदर्यस्नेहम्​
मैं जानता हूँ कि तुम्हारा उस पर सगी बहन सा स्नेह है । ​

शकुन्तला- (स्मृत्वा) तात, लताभगिनीं वनज्योत्स्नां तावत् आमन्त्रयिष्ये ।​
काश्यपः- अवैमि तेऽस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन ।
24) अवसितमण्डना असि​
प्रसाधन से परीपूर्ण हो गयी हो​

सख्यौ – हला शकुन्तले, अवसितमण्डनासि । परिधत्स्व साम्प्रतं​ क्षौमयुगलम् ।
25) इदमपि बहु मन्तव्यम्​
यह बहुत समझने योग्य है​
This is to be greatly understood​

उभे- (मङ्कलपात्राण्यादाय, उपविश्य) हला, सज्जाभव, यावत्ते​
मङ्गलसमालम्भनं परिचयावः ।​
शकुन्तला- इदमपि बहु मन्तव्यम् ।दुर्लभमिदानीं सखीमण्डनं भविष्यतीति ।​
उभे- सखि, उचितं न ते मङ्गलकाले रोदितुम् ।
26) सुखमज्जनं ते भवतु​
तुम सुखी रहो​
Drown in happiness​

तृतीया- वत्से, भर्तुर्बहुमता भव ।​
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः)​
सख्यौ- (उपसृत्य) सखि, सुखमज्जनं ते भवतु ।​
शकुन्तलां- स्वागतं मे सख्योः । इतो निषीदतम् ।
27) आवां तावदुत्कण्ठां विनोदयिष्यावः​
हम दोनो अपनी उत्कण्ठा को दूर कर लेंगे​

अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला​
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।​
प्रियंवदा- सखि, आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृत्ता​
भवतु ।
28) सखि प्रियं मे​
सखी मुझको प्रसन्नता है​
I am happy​

अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला​
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
29) कथमिव​
किस प्रकार​
How’s that ?​

प्रियंवदा- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।​
अनसूया- (सविस्मयं) कथमिव ?​
प्रियंवदा-

दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।​
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥४॥
30) हन्त प्रभातम्​
प्रातःकाल हो गया है​
It is morning​

शिष्यः- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्र भवता प्रवासादुपावृत्तेन​
काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या​
इति (परिक्रम्यावलोक्य च )​
हन्त प्रभातम् !
31) को नामोष्णोदकेन नवमालिकां सिञ्चति​
भला कौन नवमालिका को गर्म जल से सींचता है​

अनसूया- प्रियंवदा द्वयोरेव (नौ मुखे) एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु​
प्रकृतिपेलवा प्रियसखी !​
प्रियंवदा- को नामोष्णोदकेन नवमालिकां सिञ्चति ?
32) सखि एहि​
सखी आओ​
Hey come​

प्रियंवदा- सखि, एहि । देवकार्यं तावदस्या निवर्तयावः । (परिक्रामतः)​
प्रियंवदा –(विलोक्य) अनसूये, पश्य तावत् । वामहस्तोपहित​
वदनाऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा​ विभावयति । किं पुनरागन्तुकम् ।
33) ततस्ततः​
और और​
Then then​
प्रियंवदा- यदा निवर्तितुं नेच्छति, तदा विज्ञापितो मया “ भगवन्, प्रथम​
इति प्रेक्ष्याविज्ञानतपः प्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो​
मर्षयितव्य” इति ।​
अनसूया- ततस्ततः ।​
प्रियंवदा- ततो, “न मे वचनमन्यथाभवितुमर्हति । किं तु अभिज्ञानाभरण-​
दर्शनेन ...
34) हा धिक् हा धिक्​
हाय धिक्कार है धिक्कार है​

प्रियंवदा- हा धिक् ! हा धिक् ! अप्रियमेव संवृत्तम् । कस्मिन्नपि​
पूजार्हेऽपराध्दा शून्यहृदया शकुन्तला ।​

न खलु यस्मिन् कस्मिन्नपि । एष दूर्वासाः​
सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुवीरया​ गत्या प्रतिनिवृत्तः ।
35) अलमेतावद्भिः कुसुमैः​
इतने ही पुष्प पर्याप्त हैं ​
These many flowers are enough​

अनसूया- अद्य पुनर्हृदयेनासन्निहिता ! अलमेतावद्मिः कुसुमैः ।
36) युज्यते​
ठीक है​
Okay​

अनसूया- ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।​
प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)​
(नेपथ्ये) अयमहं भोः ।
37) विस्रब्धा भव​
निश्चिन्त रहो​

प्रियंवदा- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति ।​
तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
38) शिवास्ते पन्थानः सन्तु​
तुम्हारे मार्ग मङ्गलमय हों​
Happy journey​

काश्यपः – (सनिःश्वासम्)​
शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ? ।​
उटजद्वारविरुढं नीवारबलिं विलोकयतः ॥ २१ ॥​
गच्छ । शिवास्ते पन्थानः सन्तु ।
You can follow @clakkundi.
Tip: mention @twtextapp on a Twitter thread with the keyword “unroll” to get a link to it.

Latest Threads Unrolled:

By continuing to use the site, you are consenting to the use of cookies as explained in our Cookie Policy to improve your experience.