Here is a collection of 38 phrases of natural expression in संस्कृतम् used by कालिदास in his famous drama अभिज्ञानशाकुन्तलम् ।
I was surprised to observe the similarity of expressions used even in today's parlance.
Add these to your Sanskrit vocabulary and speak Kālidāsa.
I was surprised to observe the similarity of expressions used even in today's parlance.
Add these to your Sanskrit vocabulary and speak Kālidāsa.
1) Phrase = हला प्रियंवदे
Rough translation = हे प्रियंवदा
Example usage =
अनसूया- हला प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा
शकुन्तला ऽनुरूपभर्तृगामिनी संवृत्तेति विर्वृतं मे हृदयं, तथाप्येतावत्
चिन्तनीयम् ।
Rough translation = हे प्रियंवदा
Example usage =
अनसूया- हला प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा
शकुन्तला ऽनुरूपभर्तृगामिनी संवृत्तेति विर्वृतं मे हृदयं, तथाप्येतावत्
चिन्तनीयम् ।
2) यथाहं पश्यामि
जैसे मैं समझती हूँ
As I understand
As I see
अनसूया- यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
जैसे मैं समझती हूँ
As I understand
As I see
अनसूया- यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
3) अयमहं भोः
यह मैं (आया) हूँ
Hey, this is me
I have come
प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)
(नेपथ्ये) अयमहं भोः ।
अनसूया- (कर्णं दत्वा) अतिथीनामिव निवेदितम् ।
यह मैं (आया) हूँ
Hey, this is me
I have come
प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)
(नेपथ्ये) अयमहं भोः ।
अनसूया- (कर्णं दत्वा) अतिथीनामिव निवेदितम् ।
4) अनसूये त्वरस्व त्वरस्व
अनसूया शीघ्रता करो
Hey do it quickly
(नेपथ्ये) गौतमि, आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
प्रियंवदा- (कर्णंदत्वा) अनसूये त्वरस्व । एते खलु हस्तिनापुरगामिनः
ऋषयः शब्दाय्यन्ते ।
अनसूया शीघ्रता करो
Hey do it quickly
(नेपथ्ये) गौतमि, आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
प्रियंवदा- (कर्णंदत्वा) अनसूये त्वरस्व । एते खलु हस्तिनापुरगामिनः
ऋषयः शब्दाय्यन्ते ।
5) जाने वां नैपुण्यम्
तुम्हारी निपुणता को मैं जानती हूँ
सख्यौ- अये, अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेन अङ्गेषु ते
आभरणविनियोगं कुर्वः ।
शकुन्तला- जाने वां नैपुण्यं। (उभे नाट्येनालंकुरुतः)
तुम्हारी निपुणता को मैं जानती हूँ
सख्यौ- अये, अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेन अङ्गेषु ते
आभरणविनियोगं कुर्वः ।
शकुन्तला- जाने वां नैपुण्यं। (उभे नाट्येनालंकुरुतः)
6) आचारं तावत्प्रतिपद्यस्व
आचार निभाओ
गौतमी – जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
आचार निभाओ
गौतमी – जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
7) तात वन्दे
पिताजी प्रणाम करती हूँ
गौतमी – जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
शकुन्तला- (सव्रीडम्) तात, वन्दे ।
पिताजी प्रणाम करती हूँ
गौतमी – जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
शकुन्तला- (सव्रीडम्) तात, वन्दे ।
8) इत इतो भवती
आप इधर से इधर से आइये
काश्यपः – भगिन्यास्ते मार्गमादेशय ।
शार्ड्गरवः – इत इतो भवती । (सर्वे परिक्रामन्ति)
काश्यपः- भो भोः । सन्निहितास्तपोवनतरवः !
आप इधर से इधर से आइये
काश्यपः – भगिन्यास्ते मार्गमादेशय ।
शार्ड्गरवः – इत इतो भवती । (सर्वे परिक्रामन्ति)
काश्यपः- भो भोः । सन्निहितास्तपोवनतरवः !
9) इतः पन्थानं प्रतिपद्यस्व
इधर से मार्ग पर आ जाओ
काश्यपः - इतः पन्थानं प्रतिपद्यस्व ।
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
इधर से मार्ग पर आ जाओ
काश्यपः - इतः पन्थानं प्रतिपद्यस्व ।
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
10) अयं जनः कस्य हस्ते समर्पितः
यह जन किसके हाथों में सौंपा जा रहा है
इतः पन्थानं प्रतिपद्यस्व ।
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?
यह जन किसके हाथों में सौंपा जा रहा है
इतः पन्थानं प्रतिपद्यस्व ।
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?
11) अलं रुदित्वा
रोओ मत
Enough of crying
सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?
काश्यपः- अनसूये, अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या
शकुन्तला ! (सर्वे परिष्क्रामन्ति)
रोओ मत
Enough of crying
सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?
काश्यपः- अनसूये, अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या
शकुन्तला ! (सर्वे परिष्क्रामन्ति)
12) तत्रभवतः
उनके
काश्यपः- तेन हीमां क्षीरवृक्षाच्छायामाश्रयामः ।
(सर्वे परिष्क्रम्य स्थिताः)
काश्यपः- (आत्मगतम्) किं नु खलु तत्र भवतो दुष्यन्तस्य युक्तरुपमस्माभिः
सन्देष्टव्यम् ? (इति चिन्तयति)
उनके
काश्यपः- तेन हीमां क्षीरवृक्षाच्छायामाश्रयामः ।
(सर्वे परिष्क्रम्य स्थिताः)
काश्यपः- (आत्मगतम्) किं नु खलु तत्र भवतो दुष्यन्तस्य युक्तरुपमस्माभिः
सन्देष्टव्यम् ? (इति चिन्तयति)
13) मैवं मन्त्रयस्व
ऐसा मत कहो
शकुन्तला- (जनान्तिकं) हला, पश्य ।नलिनीपत्रान्तरितम् अपि
सहचरमपश्यन्त्यातुरा चक्रवाक्यारटति दुष्करमहं करोमीति ।
अनसूया- सखि, मैवं मन्त्रयस्व ।
ऐसा मत कहो
शकुन्तला- (जनान्तिकं) हला, पश्य ।नलिनीपत्रान्तरितम् अपि
सहचरमपश्यन्त्यातुरा चक्रवाक्यारटति दुष्करमहं करोमीति ।
अनसूया- सखि, मैवं मन्त्रयस्व ।
14) आज्ञापयतु भवान्
आप आज्ञा दें ।
काश्यपः- शार्ङ्गरव, इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य
वक्तव्यः ।
शार्ङ्गरवः- आज्ञापयतु भवान् ।
आप आज्ञा दें ।
काश्यपः- शार्ङ्गरव, इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य
वक्तव्यः ।
शार्ङ्गरवः- आज्ञापयतु भवान् ।
15) गृहीतः सन्देशः
सन्देश ग्रहण कर लिया गया है ।
शार्ङ्गरवः – गृहीतः सन्देशः ।
सन्देश ग्रहण कर लिया गया है ।
शार्ङ्गरवः – गृहीतः सन्देशः ।
16) वत्से त्वमिदानीमनुशासनीया असि
बेटी अब तुम्हें कुछ शिक्षा देनी है ।
काश्यपः- वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा
वयम् ।
शार्ङ्गरवः – न खलु धीमतां कश्चिदविषयो नाम !
बेटी अब तुम्हें कुछ शिक्षा देनी है ।
काश्यपः- वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा
वयम् ।
शार्ङ्गरवः – न खलु धीमतां कश्चिदविषयो नाम !
17) कथं वा गौतमी मन्यते
अथवा गौतमी क्या सोचती है ?
गौतमी का क्या मत है ?
कथं वा गौतमी मन्यते ?
गौतमी – एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।
अथवा गौतमी क्या सोचती है ?
गौतमी का क्या मत है ?
कथं वा गौतमी मन्यते ?
गौतमी – एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।
18) वत्से परिष्वजस्व
बेटी गले मिलो
गौतमी – एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।
शकुन्तला- तात, इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते ?
बेटी गले मिलो
गौतमी – एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।
शकुन्तला- तात, इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते ?
19) वत्से किमेवं कातरा असि
बेटी क्यों इस प्रकार व्याकुल हो रही हो
शकुन्तला- (पितरमश्लिष्य ) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा
मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ? ।
काश्यपः- वत्से, ! किमेवं कातरासि ?
बेटी क्यों इस प्रकार व्याकुल हो रही हो
शकुन्तला- (पितरमश्लिष्य ) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा
मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ? ।
काश्यपः- वत्से, ! किमेवं कातरासि ?
20) आकम्पिता अस्मि
मैं घबरा गयी हूँ
मैं काम्प गयी हूँ
सख्यौ - (तथा कृत्वा) सखि, ! यदि नाम स राजा प्रत्यभिज्ञानमन्थरो
भवेत् ततः तस्मै इदमम् आत्मनामधेयाङ्कितम् अङ्गुलीयकं दर्शय ।
शकुन्तला – अनेन सन्देहेन वाम् आकम्पितास्मि !
मैं घबरा गयी हूँ
मैं काम्प गयी हूँ
सख्यौ - (तथा कृत्वा) सखि, ! यदि नाम स राजा प्रत्यभिज्ञानमन्थरो
भवेत् ततः तस्मै इदमम् आत्मनामधेयाङ्कितम् अङ्गुलीयकं दर्शय ।
शकुन्तला – अनेन सन्देहेन वाम् आकम्पितास्मि !
21) मा भैषीः । अतिस्नेहः पापशङ्की ।
डरो मत । अत्यधिक प्रेम पाप की शङ्का करने वाला होता है ।
अर्थात् अत्यधिक स्नेह के कारण अनिष्ट की शङ्का होती है ।
सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !
शार्ङ्गरवः – युगान्तरमारुढः सविता । त्वरतामत्रभवती ।
डरो मत । अत्यधिक प्रेम पाप की शङ्का करने वाला होता है ।
अर्थात् अत्यधिक स्नेह के कारण अनिष्ट की शङ्का होती है ।
सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !
शार्ङ्गरवः – युगान्तरमारुढः सविता । त्वरतामत्रभवती ।
22) त्वरताम् अत्रभवती
आदरणीया आप शीघ्रता करें
सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !
शार्ङ्गरवः – युगान्तरमारुढः सविता । त्वरतामत्रभवती ।
शकुन्तला – (आश्रमाभिमुखी स्थित्वा ) तात, कदा नु भूयः तपोवनं प्रेक्षिष्ये ?
आदरणीया आप शीघ्रता करें
सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !
शार्ङ्गरवः – युगान्तरमारुढः सविता । त्वरतामत्रभवती ।
शकुन्तला – (आश्रमाभिमुखी स्थित्वा ) तात, कदा नु भूयः तपोवनं प्रेक्षिष्ये ?
23) अवैमि ते तस्यां सोदर्यस्नेहम्
मैं जानता हूँ कि तुम्हारा उस पर सगी बहन सा स्नेह है ।
शकुन्तला- (स्मृत्वा) तात, लताभगिनीं वनज्योत्स्नां तावत् आमन्त्रयिष्ये ।
काश्यपः- अवैमि तेऽस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन ।
मैं जानता हूँ कि तुम्हारा उस पर सगी बहन सा स्नेह है ।
शकुन्तला- (स्मृत्वा) तात, लताभगिनीं वनज्योत्स्नां तावत् आमन्त्रयिष्ये ।
काश्यपः- अवैमि तेऽस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन ।
24) अवसितमण्डना असि
प्रसाधन से परीपूर्ण हो गयी हो
सख्यौ – हला शकुन्तले, अवसितमण्डनासि । परिधत्स्व साम्प्रतं क्षौमयुगलम् ।
प्रसाधन से परीपूर्ण हो गयी हो
सख्यौ – हला शकुन्तले, अवसितमण्डनासि । परिधत्स्व साम्प्रतं क्षौमयुगलम् ।
25) इदमपि बहु मन्तव्यम्
यह बहुत समझने योग्य है
This is to be greatly understood
उभे- (मङ्कलपात्राण्यादाय, उपविश्य) हला, सज्जाभव, यावत्ते
मङ्गलसमालम्भनं परिचयावः ।
शकुन्तला- इदमपि बहु मन्तव्यम् ।दुर्लभमिदानीं सखीमण्डनं भविष्यतीति ।
उभे- सखि, उचितं न ते मङ्गलकाले रोदितुम् ।
यह बहुत समझने योग्य है
This is to be greatly understood
उभे- (मङ्कलपात्राण्यादाय, उपविश्य) हला, सज्जाभव, यावत्ते
मङ्गलसमालम्भनं परिचयावः ।
शकुन्तला- इदमपि बहु मन्तव्यम् ।दुर्लभमिदानीं सखीमण्डनं भविष्यतीति ।
उभे- सखि, उचितं न ते मङ्गलकाले रोदितुम् ।
26) सुखमज्जनं ते भवतु
तुम सुखी रहो
Drown in happiness
तृतीया- वत्से, भर्तुर्बहुमता भव ।
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः)
सख्यौ- (उपसृत्य) सखि, सुखमज्जनं ते भवतु ।
शकुन्तलां- स्वागतं मे सख्योः । इतो निषीदतम् ।
तुम सुखी रहो
Drown in happiness
तृतीया- वत्से, भर्तुर्बहुमता भव ।
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः)
सख्यौ- (उपसृत्य) सखि, सुखमज्जनं ते भवतु ।
शकुन्तलां- स्वागतं मे सख्योः । इतो निषीदतम् ।
27) आवां तावदुत्कण्ठां विनोदयिष्यावः
हम दोनो अपनी उत्कण्ठा को दूर कर लेंगे
अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
प्रियंवदा- सखि, आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृत्ता
भवतु ।
हम दोनो अपनी उत्कण्ठा को दूर कर लेंगे
अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
प्रियंवदा- सखि, आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृत्ता
भवतु ।
28) सखि प्रियं मे
सखी मुझको प्रसन्नता है
I am happy
अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
सखी मुझको प्रसन्नता है
I am happy
अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
29) कथमिव
किस प्रकार
How’s that ?
प्रियंवदा- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।
अनसूया- (सविस्मयं) कथमिव ?
प्रियंवदा-
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥४॥
किस प्रकार
How’s that ?
प्रियंवदा- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।
अनसूया- (सविस्मयं) कथमिव ?
प्रियंवदा-
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥४॥
30) हन्त प्रभातम्
प्रातःकाल हो गया है
It is morning
शिष्यः- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्र भवता प्रवासादुपावृत्तेन
काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या
इति (परिक्रम्यावलोक्य च )
हन्त प्रभातम् !
प्रातःकाल हो गया है
It is morning
शिष्यः- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्र भवता प्रवासादुपावृत्तेन
काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या
इति (परिक्रम्यावलोक्य च )
हन्त प्रभातम् !
31) को नामोष्णोदकेन नवमालिकां सिञ्चति
भला कौन नवमालिका को गर्म जल से सींचता है
अनसूया- प्रियंवदा द्वयोरेव (नौ मुखे) एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु
प्रकृतिपेलवा प्रियसखी !
प्रियंवदा- को नामोष्णोदकेन नवमालिकां सिञ्चति ?
भला कौन नवमालिका को गर्म जल से सींचता है
अनसूया- प्रियंवदा द्वयोरेव (नौ मुखे) एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु
प्रकृतिपेलवा प्रियसखी !
प्रियंवदा- को नामोष्णोदकेन नवमालिकां सिञ्चति ?
32) सखि एहि
सखी आओ
Hey come
प्रियंवदा- सखि, एहि । देवकार्यं तावदस्या निवर्तयावः । (परिक्रामतः)
प्रियंवदा –(विलोक्य) अनसूये, पश्य तावत् । वामहस्तोपहित
वदनाऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् ।
सखी आओ
Hey come
प्रियंवदा- सखि, एहि । देवकार्यं तावदस्या निवर्तयावः । (परिक्रामतः)
प्रियंवदा –(विलोक्य) अनसूये, पश्य तावत् । वामहस्तोपहित
वदनाऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् ।
33) ततस्ततः
और और
Then then
प्रियंवदा- यदा निवर्तितुं नेच्छति, तदा विज्ञापितो मया “ भगवन्, प्रथम
इति प्रेक्ष्याविज्ञानतपः प्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो
मर्षयितव्य” इति ।
अनसूया- ततस्ततः ।
प्रियंवदा- ततो, “न मे वचनमन्यथाभवितुमर्हति । किं तु अभिज्ञानाभरण-
दर्शनेन ...
और और
Then then
प्रियंवदा- यदा निवर्तितुं नेच्छति, तदा विज्ञापितो मया “ भगवन्, प्रथम
इति प्रेक्ष्याविज्ञानतपः प्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो
मर्षयितव्य” इति ।
अनसूया- ततस्ततः ।
प्रियंवदा- ततो, “न मे वचनमन्यथाभवितुमर्हति । किं तु अभिज्ञानाभरण-
दर्शनेन ...
34) हा धिक् हा धिक्
हाय धिक्कार है धिक्कार है
प्रियंवदा- हा धिक् ! हा धिक् ! अप्रियमेव संवृत्तम् । कस्मिन्नपि
पूजार्हेऽपराध्दा शून्यहृदया शकुन्तला ।
न खलु यस्मिन् कस्मिन्नपि । एष दूर्वासाः
सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुवीरया गत्या प्रतिनिवृत्तः ।
हाय धिक्कार है धिक्कार है
प्रियंवदा- हा धिक् ! हा धिक् ! अप्रियमेव संवृत्तम् । कस्मिन्नपि
पूजार्हेऽपराध्दा शून्यहृदया शकुन्तला ।
न खलु यस्मिन् कस्मिन्नपि । एष दूर्वासाः
सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुवीरया गत्या प्रतिनिवृत्तः ।
35) अलमेतावद्भिः कुसुमैः
इतने ही पुष्प पर्याप्त हैं
These many flowers are enough
अनसूया- अद्य पुनर्हृदयेनासन्निहिता ! अलमेतावद्मिः कुसुमैः ।
इतने ही पुष्प पर्याप्त हैं
These many flowers are enough
अनसूया- अद्य पुनर्हृदयेनासन्निहिता ! अलमेतावद्मिः कुसुमैः ।
36) युज्यते
ठीक है
Okay
अनसूया- ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।
प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)
(नेपथ्ये) अयमहं भोः ।
ठीक है
Okay
अनसूया- ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।
प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)
(नेपथ्ये) अयमहं भोः ।
37) विस्रब्धा भव
निश्चिन्त रहो
प्रियंवदा- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति ।
तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
निश्चिन्त रहो
प्रियंवदा- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति ।
तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
38) शिवास्ते पन्थानः सन्तु
तुम्हारे मार्ग मङ्गलमय हों
Happy journey
काश्यपः – (सनिःश्वासम्)
शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ? ।
उटजद्वारविरुढं नीवारबलिं विलोकयतः ॥ २१ ॥
गच्छ । शिवास्ते पन्थानः सन्तु ।
तुम्हारे मार्ग मङ्गलमय हों
Happy journey
काश्यपः – (सनिःश्वासम्)
शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ? ।
उटजद्वारविरुढं नीवारबलिं विलोकयतः ॥ २१ ॥
गच्छ । शिवास्ते पन्थानः सन्तु ।